>>512650047सा तमायान्तमालोक्य विवस्त्रा व्रीडिता भृशम् । निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत ॥ २६ ॥
तामन्वगच्छद् भगवान् भव: प्रमुषितेन्द्रिय: । कामस्य च वशं नीत: करेणुमिव यूथप: ॥ २७ ॥
सोऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम् । केशबन्ध उपानीय बाहुभ्यां परिषस्वजे ॥ २८ ॥
सोपगूढा भगवता करिणा करिणी यथा । इतस्तत: प्रसर्पन्ती विप्रकीर्णशिरोरुहा ॥ २९ ॥ आत्मानं मोचयित्वाङ्ग सुरर्षभभुजान्तरात् । प्राद्रवत्सा पृथुश्रोणी माया देवविनिर्मिता ॥ ३० ॥
तस्यासौ पदवीं रुद्रो विष्णोरद्भुतकर्मण: । प्रत्यपद्यत कामेन वैरिणेव विनिर्जित: ॥ ३१ ॥
तस्यानुधावतो रेतश्चस्कन्दामोघरेतस: । शुष्मिणो यूथपस्येव वासितामनुधावत: ॥ ३२ ॥
यत्र यत्रापतन्मह्यां रेतस्तस्य महात्मन: । तानि रूप्यस्य हेम्नश्च क्षेत्राण्यासन्महीपते ॥ ३३ ॥